Declension table of ?prasahana

Deva

MasculineSingularDualPlural
Nominativeprasahanaḥ prasahanau prasahanāḥ
Vocativeprasahana prasahanau prasahanāḥ
Accusativeprasahanam prasahanau prasahanān
Instrumentalprasahanena prasahanābhyām prasahanaiḥ prasahanebhiḥ
Dativeprasahanāya prasahanābhyām prasahanebhyaḥ
Ablativeprasahanāt prasahanābhyām prasahanebhyaḥ
Genitiveprasahanasya prasahanayoḥ prasahanānām
Locativeprasahane prasahanayoḥ prasahaneṣu

Compound prasahana -

Adverb -prasahanam -prasahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria