Declension table of ?prasaṅganivāraṇa

Deva

NeuterSingularDualPlural
Nominativeprasaṅganivāraṇam prasaṅganivāraṇe prasaṅganivāraṇāni
Vocativeprasaṅganivāraṇa prasaṅganivāraṇe prasaṅganivāraṇāni
Accusativeprasaṅganivāraṇam prasaṅganivāraṇe prasaṅganivāraṇāni
Instrumentalprasaṅganivāraṇena prasaṅganivāraṇābhyām prasaṅganivāraṇaiḥ
Dativeprasaṅganivāraṇāya prasaṅganivāraṇābhyām prasaṅganivāraṇebhyaḥ
Ablativeprasaṅganivāraṇāt prasaṅganivāraṇābhyām prasaṅganivāraṇebhyaḥ
Genitiveprasaṅganivāraṇasya prasaṅganivāraṇayoḥ prasaṅganivāraṇānām
Locativeprasaṅganivāraṇe prasaṅganivāraṇayoḥ prasaṅganivāraṇeṣu

Compound prasaṅganivāraṇa -

Adverb -prasaṅganivāraṇam -prasaṅganivāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria