Declension table of ?prasāritagātra

Deva

NeuterSingularDualPlural
Nominativeprasāritagātram prasāritagātre prasāritagātrāṇi
Vocativeprasāritagātra prasāritagātre prasāritagātrāṇi
Accusativeprasāritagātram prasāritagātre prasāritagātrāṇi
Instrumentalprasāritagātreṇa prasāritagātrābhyām prasāritagātraiḥ
Dativeprasāritagātrāya prasāritagātrābhyām prasāritagātrebhyaḥ
Ablativeprasāritagātrāt prasāritagātrābhyām prasāritagātrebhyaḥ
Genitiveprasāritagātrasya prasāritagātrayoḥ prasāritagātrāṇām
Locativeprasāritagātre prasāritagātrayoḥ prasāritagātreṣu

Compound prasāritagātra -

Adverb -prasāritagātram -prasāritagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria