Declension table of ?prasāritabhoga

Deva

NeuterSingularDualPlural
Nominativeprasāritabhogam prasāritabhoge prasāritabhogāni
Vocativeprasāritabhoga prasāritabhoge prasāritabhogāni
Accusativeprasāritabhogam prasāritabhoge prasāritabhogāni
Instrumentalprasāritabhogena prasāritabhogābhyām prasāritabhogaiḥ
Dativeprasāritabhogāya prasāritabhogābhyām prasāritabhogebhyaḥ
Ablativeprasāritabhogāt prasāritabhogābhyām prasāritabhogebhyaḥ
Genitiveprasāritabhogasya prasāritabhogayoḥ prasāritabhogānām
Locativeprasāritabhoge prasāritabhogayoḥ prasāritabhogeṣu

Compound prasāritabhoga -

Adverb -prasāritabhogam -prasāritabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria