Declension table of ?prasādhitāṅga

Deva

MasculineSingularDualPlural
Nominativeprasādhitāṅgaḥ prasādhitāṅgau prasādhitāṅgāḥ
Vocativeprasādhitāṅga prasādhitāṅgau prasādhitāṅgāḥ
Accusativeprasādhitāṅgam prasādhitāṅgau prasādhitāṅgān
Instrumentalprasādhitāṅgena prasādhitāṅgābhyām prasādhitāṅgaiḥ prasādhitāṅgebhiḥ
Dativeprasādhitāṅgāya prasādhitāṅgābhyām prasādhitāṅgebhyaḥ
Ablativeprasādhitāṅgāt prasādhitāṅgābhyām prasādhitāṅgebhyaḥ
Genitiveprasādhitāṅgasya prasādhitāṅgayoḥ prasādhitāṅgānām
Locativeprasādhitāṅge prasādhitāṅgayoḥ prasādhitāṅgeṣu

Compound prasādhitāṅga -

Adverb -prasādhitāṅgam -prasādhitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria