Declension table of ?prasādhitā

Deva

FeminineSingularDualPlural
Nominativeprasādhitā prasādhite prasādhitāḥ
Vocativeprasādhite prasādhite prasādhitāḥ
Accusativeprasādhitām prasādhite prasādhitāḥ
Instrumentalprasādhitayā prasādhitābhyām prasādhitābhiḥ
Dativeprasādhitāyai prasādhitābhyām prasādhitābhyaḥ
Ablativeprasādhitāyāḥ prasādhitābhyām prasādhitābhyaḥ
Genitiveprasādhitāyāḥ prasādhitayoḥ prasādhitānām
Locativeprasādhitāyām prasādhitayoḥ prasādhitāsu

Adverb -prasādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria