Declension table of ?prasādhita

Deva

MasculineSingularDualPlural
Nominativeprasādhitaḥ prasādhitau prasādhitāḥ
Vocativeprasādhita prasādhitau prasādhitāḥ
Accusativeprasādhitam prasādhitau prasādhitān
Instrumentalprasādhitena prasādhitābhyām prasādhitaiḥ prasādhitebhiḥ
Dativeprasādhitāya prasādhitābhyām prasādhitebhyaḥ
Ablativeprasādhitāt prasādhitābhyām prasādhitebhyaḥ
Genitiveprasādhitasya prasādhitayoḥ prasādhitānām
Locativeprasādhite prasādhitayoḥ prasādhiteṣu

Compound prasādhita -

Adverb -prasādhitam -prasādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria