Declension table of ?prasādhanī

Deva

FeminineSingularDualPlural
Nominativeprasādhanī prasādhanyau prasādhanyaḥ
Vocativeprasādhani prasādhanyau prasādhanyaḥ
Accusativeprasādhanīm prasādhanyau prasādhanīḥ
Instrumentalprasādhanyā prasādhanībhyām prasādhanībhiḥ
Dativeprasādhanyai prasādhanībhyām prasādhanībhyaḥ
Ablativeprasādhanyāḥ prasādhanībhyām prasādhanībhyaḥ
Genitiveprasādhanyāḥ prasādhanyoḥ prasādhanīnām
Locativeprasādhanyām prasādhanyoḥ prasādhanīṣu

Compound prasādhani - prasādhanī -

Adverb -prasādhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria