Declension table of ?prasādayitavyā

Deva

FeminineSingularDualPlural
Nominativeprasādayitavyā prasādayitavye prasādayitavyāḥ
Vocativeprasādayitavye prasādayitavye prasādayitavyāḥ
Accusativeprasādayitavyām prasādayitavye prasādayitavyāḥ
Instrumentalprasādayitavyayā prasādayitavyābhyām prasādayitavyābhiḥ
Dativeprasādayitavyāyai prasādayitavyābhyām prasādayitavyābhyaḥ
Ablativeprasādayitavyāyāḥ prasādayitavyābhyām prasādayitavyābhyaḥ
Genitiveprasādayitavyāyāḥ prasādayitavyayoḥ prasādayitavyānām
Locativeprasādayitavyāyām prasādayitavyayoḥ prasādayitavyāsu

Adverb -prasādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria