Declension table of ?prasādavatīsamādhi

Deva

MasculineSingularDualPlural
Nominativeprasādavatīsamādhiḥ prasādavatīsamādhī prasādavatīsamādhayaḥ
Vocativeprasādavatīsamādhe prasādavatīsamādhī prasādavatīsamādhayaḥ
Accusativeprasādavatīsamādhim prasādavatīsamādhī prasādavatīsamādhīn
Instrumentalprasādavatīsamādhinā prasādavatīsamādhibhyām prasādavatīsamādhibhiḥ
Dativeprasādavatīsamādhaye prasādavatīsamādhibhyām prasādavatīsamādhibhyaḥ
Ablativeprasādavatīsamādheḥ prasādavatīsamādhibhyām prasādavatīsamādhibhyaḥ
Genitiveprasādavatīsamādheḥ prasādavatīsamādhyoḥ prasādavatīsamādhīnām
Locativeprasādavatīsamādhau prasādavatīsamādhyoḥ prasādavatīsamādhiṣu

Compound prasādavatīsamādhi -

Adverb -prasādavatīsamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria