Declension table of ?prasādasumukha

Deva

NeuterSingularDualPlural
Nominativeprasādasumukham prasādasumukhe prasādasumukhāni
Vocativeprasādasumukha prasādasumukhe prasādasumukhāni
Accusativeprasādasumukham prasādasumukhe prasādasumukhāni
Instrumentalprasādasumukhena prasādasumukhābhyām prasādasumukhaiḥ
Dativeprasādasumukhāya prasādasumukhābhyām prasādasumukhebhyaḥ
Ablativeprasādasumukhāt prasādasumukhābhyām prasādasumukhebhyaḥ
Genitiveprasādasumukhasya prasādasumukhayoḥ prasādasumukhānām
Locativeprasādasumukhe prasādasumukhayoḥ prasādasumukheṣu

Compound prasādasumukha -

Adverb -prasādasumukham -prasādasumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria