Declension table of ?prasādastha

Deva

NeuterSingularDualPlural
Nominativeprasādastham prasādasthe prasādasthāni
Vocativeprasādastha prasādasthe prasādasthāni
Accusativeprasādastham prasādasthe prasādasthāni
Instrumentalprasādasthena prasādasthābhyām prasādasthaiḥ
Dativeprasādasthāya prasādasthābhyām prasādasthebhyaḥ
Ablativeprasādasthāt prasādasthābhyām prasādasthebhyaḥ
Genitiveprasādasthasya prasādasthayoḥ prasādasthānām
Locativeprasādasthe prasādasthayoḥ prasādastheṣu

Compound prasādastha -

Adverb -prasādastham -prasādasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria