Declension table of ?prasādapuraga

Deva

NeuterSingularDualPlural
Nominativeprasādapuragam prasādapurage prasādapuragāṇi
Vocativeprasādapuraga prasādapurage prasādapuragāṇi
Accusativeprasādapuragam prasādapurage prasādapuragāṇi
Instrumentalprasādapurageṇa prasādapuragābhyām prasādapuragaiḥ
Dativeprasādapuragāya prasādapuragābhyām prasādapuragebhyaḥ
Ablativeprasādapuragāt prasādapuragābhyām prasādapuragebhyaḥ
Genitiveprasādapuragasya prasādapuragayoḥ prasādapuragāṇām
Locativeprasādapurage prasādapuragayoḥ prasādapurageṣu

Compound prasādapuraga -

Adverb -prasādapuragam -prasādapuragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria