Declension table of ?prasādapuraga

Deva

MasculineSingularDualPlural
Nominativeprasādapuragaḥ prasādapuragau prasādapuragāḥ
Vocativeprasādapuraga prasādapuragau prasādapuragāḥ
Accusativeprasādapuragam prasādapuragau prasādapuragān
Instrumentalprasādapurageṇa prasādapuragābhyām prasādapuragaiḥ prasādapuragebhiḥ
Dativeprasādapuragāya prasādapuragābhyām prasādapuragebhyaḥ
Ablativeprasādapuragāt prasādapuragābhyām prasādapuragebhyaḥ
Genitiveprasādapuragasya prasādapuragayoḥ prasādapuragāṇām
Locativeprasādapurage prasādapuragayoḥ prasādapurageṣu

Compound prasādapuraga -

Adverb -prasādapuragam -prasādapuragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria