Declension table of ?prasādapaṭṭa

Deva

MasculineSingularDualPlural
Nominativeprasādapaṭṭaḥ prasādapaṭṭau prasādapaṭṭāḥ
Vocativeprasādapaṭṭa prasādapaṭṭau prasādapaṭṭāḥ
Accusativeprasādapaṭṭam prasādapaṭṭau prasādapaṭṭān
Instrumentalprasādapaṭṭena prasādapaṭṭābhyām prasādapaṭṭaiḥ prasādapaṭṭebhiḥ
Dativeprasādapaṭṭāya prasādapaṭṭābhyām prasādapaṭṭebhyaḥ
Ablativeprasādapaṭṭāt prasādapaṭṭābhyām prasādapaṭṭebhyaḥ
Genitiveprasādapaṭṭasya prasādapaṭṭayoḥ prasādapaṭṭānām
Locativeprasādapaṭṭe prasādapaṭṭayoḥ prasādapaṭṭeṣu

Compound prasādapaṭṭa -

Adverb -prasādapaṭṭam -prasādapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria