Declension table of ?prasādadāna

Deva

NeuterSingularDualPlural
Nominativeprasādadānam prasādadāne prasādadānāni
Vocativeprasādadāna prasādadāne prasādadānāni
Accusativeprasādadānam prasādadāne prasādadānāni
Instrumentalprasādadānena prasādadānābhyām prasādadānaiḥ
Dativeprasādadānāya prasādadānābhyām prasādadānebhyaḥ
Ablativeprasādadānāt prasādadānābhyām prasādadānebhyaḥ
Genitiveprasādadānasya prasādadānayoḥ prasādadānānām
Locativeprasādadāne prasādadānayoḥ prasādadāneṣu

Compound prasādadāna -

Adverb -prasādadānam -prasādadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria