Declension table of ?prasādānna

Deva

NeuterSingularDualPlural
Nominativeprasādānnam prasādānne prasādānnāni
Vocativeprasādānna prasādānne prasādānnāni
Accusativeprasādānnam prasādānne prasādānnāni
Instrumentalprasādānnena prasādānnābhyām prasādānnaiḥ
Dativeprasādānnāya prasādānnābhyām prasādānnebhyaḥ
Ablativeprasādānnāt prasādānnābhyām prasādānnebhyaḥ
Genitiveprasādānnasya prasādānnayoḥ prasādānnānām
Locativeprasādānne prasādānnayoḥ prasādānneṣu

Compound prasādānna -

Adverb -prasādānnam -prasādānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria