Declension table of ?prasaṅkhyānapara

Deva

NeuterSingularDualPlural
Nominativeprasaṅkhyānaparam prasaṅkhyānapare prasaṅkhyānaparāṇi
Vocativeprasaṅkhyānapara prasaṅkhyānapare prasaṅkhyānaparāṇi
Accusativeprasaṅkhyānaparam prasaṅkhyānapare prasaṅkhyānaparāṇi
Instrumentalprasaṅkhyānapareṇa prasaṅkhyānaparābhyām prasaṅkhyānaparaiḥ
Dativeprasaṅkhyānaparāya prasaṅkhyānaparābhyām prasaṅkhyānaparebhyaḥ
Ablativeprasaṅkhyānaparāt prasaṅkhyānaparābhyām prasaṅkhyānaparebhyaḥ
Genitiveprasaṅkhyānaparasya prasaṅkhyānaparayoḥ prasaṅkhyānaparāṇām
Locativeprasaṅkhyānapare prasaṅkhyānaparayoḥ prasaṅkhyānapareṣu

Compound prasaṅkhyānapara -

Adverb -prasaṅkhyānaparam -prasaṅkhyānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria