Declension table of ?prasandhāna

Deva

NeuterSingularDualPlural
Nominativeprasandhānam prasandhāne prasandhānāni
Vocativeprasandhāna prasandhāne prasandhānāni
Accusativeprasandhānam prasandhāne prasandhānāni
Instrumentalprasandhānena prasandhānābhyām prasandhānaiḥ
Dativeprasandhānāya prasandhānābhyām prasandhānebhyaḥ
Ablativeprasandhānāt prasandhānābhyām prasandhānebhyaḥ
Genitiveprasandhānasya prasandhānayoḥ prasandhānānām
Locativeprasandhāne prasandhānayoḥ prasandhāneṣu

Compound prasandhāna -

Adverb -prasandhānam -prasandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria