Declension table of ?prasṛtiyāvaka

Deva

MasculineSingularDualPlural
Nominativeprasṛtiyāvakaḥ prasṛtiyāvakau prasṛtiyāvakāḥ
Vocativeprasṛtiyāvaka prasṛtiyāvakau prasṛtiyāvakāḥ
Accusativeprasṛtiyāvakam prasṛtiyāvakau prasṛtiyāvakān
Instrumentalprasṛtiyāvakena prasṛtiyāvakābhyām prasṛtiyāvakaiḥ prasṛtiyāvakebhiḥ
Dativeprasṛtiyāvakāya prasṛtiyāvakābhyām prasṛtiyāvakebhyaḥ
Ablativeprasṛtiyāvakāt prasṛtiyāvakābhyām prasṛtiyāvakebhyaḥ
Genitiveprasṛtiyāvakasya prasṛtiyāvakayoḥ prasṛtiyāvakānām
Locativeprasṛtiyāvake prasṛtiyāvakayoḥ prasṛtiyāvakeṣu

Compound prasṛtiyāvaka -

Adverb -prasṛtiyāvakam -prasṛtiyāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria