Declension table of ?prasṛtaja

Deva

MasculineSingularDualPlural
Nominativeprasṛtajaḥ prasṛtajau prasṛtajāḥ
Vocativeprasṛtaja prasṛtajau prasṛtajāḥ
Accusativeprasṛtajam prasṛtajau prasṛtajān
Instrumentalprasṛtajena prasṛtajābhyām prasṛtajaiḥ prasṛtajebhiḥ
Dativeprasṛtajāya prasṛtajābhyām prasṛtajebhyaḥ
Ablativeprasṛtajāt prasṛtajābhyām prasṛtajebhyaḥ
Genitiveprasṛtajasya prasṛtajayoḥ prasṛtajānām
Locativeprasṛtaje prasṛtajayoḥ prasṛtajeṣu

Compound prasṛtaja -

Adverb -prasṛtajam -prasṛtajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria