Declension table of ?prasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeprasṛṣṭaḥ prasṛṣṭau prasṛṣṭāḥ
Vocativeprasṛṣṭa prasṛṣṭau prasṛṣṭāḥ
Accusativeprasṛṣṭam prasṛṣṭau prasṛṣṭān
Instrumentalprasṛṣṭena prasṛṣṭābhyām prasṛṣṭaiḥ prasṛṣṭebhiḥ
Dativeprasṛṣṭāya prasṛṣṭābhyām prasṛṣṭebhyaḥ
Ablativeprasṛṣṭāt prasṛṣṭābhyām prasṛṣṭebhyaḥ
Genitiveprasṛṣṭasya prasṛṣṭayoḥ prasṛṣṭānām
Locativeprasṛṣṭe prasṛṣṭayoḥ prasṛṣṭeṣu

Compound prasṛṣṭa -

Adverb -prasṛṣṭam -prasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria