Declension table of ?prarūḍhi

Deva

FeminineSingularDualPlural
Nominativeprarūḍhiḥ prarūḍhī prarūḍhayaḥ
Vocativeprarūḍhe prarūḍhī prarūḍhayaḥ
Accusativeprarūḍhim prarūḍhī prarūḍhīḥ
Instrumentalprarūḍhyā prarūḍhibhyām prarūḍhibhiḥ
Dativeprarūḍhyai prarūḍhaye prarūḍhibhyām prarūḍhibhyaḥ
Ablativeprarūḍhyāḥ prarūḍheḥ prarūḍhibhyām prarūḍhibhyaḥ
Genitiveprarūḍhyāḥ prarūḍheḥ prarūḍhyoḥ prarūḍhīnām
Locativeprarūḍhyām prarūḍhau prarūḍhyoḥ prarūḍhiṣu

Compound prarūḍhi -

Adverb -prarūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria