Declension table of ?prarūḍhamūla

Deva

MasculineSingularDualPlural
Nominativeprarūḍhamūlaḥ prarūḍhamūlau prarūḍhamūlāḥ
Vocativeprarūḍhamūla prarūḍhamūlau prarūḍhamūlāḥ
Accusativeprarūḍhamūlam prarūḍhamūlau prarūḍhamūlān
Instrumentalprarūḍhamūlena prarūḍhamūlābhyām prarūḍhamūlaiḥ prarūḍhamūlebhiḥ
Dativeprarūḍhamūlāya prarūḍhamūlābhyām prarūḍhamūlebhyaḥ
Ablativeprarūḍhamūlāt prarūḍhamūlābhyām prarūḍhamūlebhyaḥ
Genitiveprarūḍhamūlasya prarūḍhamūlayoḥ prarūḍhamūlānām
Locativeprarūḍhamūle prarūḍhamūlayoḥ prarūḍhamūleṣu

Compound prarūḍhamūla -

Adverb -prarūḍhamūlam -prarūḍhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria