Declension table of ?prarohin

Deva

MasculineSingularDualPlural
Nominativeprarohī prarohiṇau prarohiṇaḥ
Vocativeprarohin prarohiṇau prarohiṇaḥ
Accusativeprarohiṇam prarohiṇau prarohiṇaḥ
Instrumentalprarohiṇā prarohibhyām prarohibhiḥ
Dativeprarohiṇe prarohibhyām prarohibhyaḥ
Ablativeprarohiṇaḥ prarohibhyām prarohibhyaḥ
Genitiveprarohiṇaḥ prarohiṇoḥ prarohiṇām
Locativeprarohiṇi prarohiṇoḥ prarohiṣu

Compound prarohi -

Adverb -prarohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria