Declension table of ?prarohakā

Deva

FeminineSingularDualPlural
Nominativeprarohakā prarohake prarohakāḥ
Vocativeprarohake prarohake prarohakāḥ
Accusativeprarohakām prarohake prarohakāḥ
Instrumentalprarohakayā prarohakābhyām prarohakābhiḥ
Dativeprarohakāyai prarohakābhyām prarohakābhyaḥ
Ablativeprarohakāyāḥ prarohakābhyām prarohakābhyaḥ
Genitiveprarohakāyāḥ prarohakayoḥ prarohakāṇām
Locativeprarohakāyām prarohakayoḥ prarohakāsu

Adverb -prarohakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria