Declension table of ?prarohaka

Deva

MasculineSingularDualPlural
Nominativeprarohakaḥ prarohakau prarohakāḥ
Vocativeprarohaka prarohakau prarohakāḥ
Accusativeprarohakam prarohakau prarohakān
Instrumentalprarohakeṇa prarohakābhyām prarohakaiḥ prarohakebhiḥ
Dativeprarohakāya prarohakābhyām prarohakebhyaḥ
Ablativeprarohakāt prarohakābhyām prarohakebhyaḥ
Genitiveprarohakasya prarohakayoḥ prarohakāṇām
Locativeprarohake prarohakayoḥ prarohakeṣu

Compound prarohaka -

Adverb -prarohakam -prarohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria