Declension table of ?prarecana

Deva

NeuterSingularDualPlural
Nominativeprarecanam prarecane prarecanāni
Vocativeprarecana prarecane prarecanāni
Accusativeprarecanam prarecane prarecanāni
Instrumentalprarecanena prarecanābhyām prarecanaiḥ
Dativeprarecanāya prarecanābhyām prarecanebhyaḥ
Ablativeprarecanāt prarecanābhyām prarecanebhyaḥ
Genitiveprarecanasya prarecanayoḥ prarecanānām
Locativeprarecane prarecanayoḥ prarecaneṣu

Compound prarecana -

Adverb -prarecanam -prarecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria