Declension table of ?prarakṣita

Deva

NeuterSingularDualPlural
Nominativeprarakṣitam prarakṣite prarakṣitāni
Vocativeprarakṣita prarakṣite prarakṣitāni
Accusativeprarakṣitam prarakṣite prarakṣitāni
Instrumentalprarakṣitena prarakṣitābhyām prarakṣitaiḥ
Dativeprarakṣitāya prarakṣitābhyām prarakṣitebhyaḥ
Ablativeprarakṣitāt prarakṣitābhyām prarakṣitebhyaḥ
Genitiveprarakṣitasya prarakṣitayoḥ prarakṣitānām
Locativeprarakṣite prarakṣitayoḥ prarakṣiteṣu

Compound prarakṣita -

Adverb -prarakṣitam -prarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria