Declension table of ?prarakṣa

Deva

NeuterSingularDualPlural
Nominativeprarakṣam prarakṣe prarakṣāṇi
Vocativeprarakṣa prarakṣe prarakṣāṇi
Accusativeprarakṣam prarakṣe prarakṣāṇi
Instrumentalprarakṣeṇa prarakṣābhyām prarakṣaiḥ
Dativeprarakṣāya prarakṣābhyām prarakṣebhyaḥ
Ablativeprarakṣāt prarakṣābhyām prarakṣebhyaḥ
Genitiveprarakṣasya prarakṣayoḥ prarakṣāṇām
Locativeprarakṣe prarakṣayoḥ prarakṣeṣu

Compound prarakṣa -

Adverb -prarakṣam -prarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria