Declension table of ?prapūraṇa

Deva

MasculineSingularDualPlural
Nominativeprapūraṇaḥ prapūraṇau prapūraṇāḥ
Vocativeprapūraṇa prapūraṇau prapūraṇāḥ
Accusativeprapūraṇam prapūraṇau prapūraṇān
Instrumentalprapūraṇena prapūraṇābhyām prapūraṇaiḥ prapūraṇebhiḥ
Dativeprapūraṇāya prapūraṇābhyām prapūraṇebhyaḥ
Ablativeprapūraṇāt prapūraṇābhyām prapūraṇebhyaḥ
Genitiveprapūraṇasya prapūraṇayoḥ prapūraṇānām
Locativeprapūraṇe prapūraṇayoḥ prapūraṇeṣu

Compound prapūraṇa -

Adverb -prapūraṇam -prapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria