Declension table of ?prapurāṇa

Deva

MasculineSingularDualPlural
Nominativeprapurāṇaḥ prapurāṇau prapurāṇāḥ
Vocativeprapurāṇa prapurāṇau prapurāṇāḥ
Accusativeprapurāṇam prapurāṇau prapurāṇān
Instrumentalprapurāṇena prapurāṇābhyām prapurāṇaiḥ prapurāṇebhiḥ
Dativeprapurāṇāya prapurāṇābhyām prapurāṇebhyaḥ
Ablativeprapurāṇāt prapurāṇābhyām prapurāṇebhyaḥ
Genitiveprapurāṇasya prapurāṇayoḥ prapurāṇānām
Locativeprapurāṇe prapurāṇayoḥ prapurāṇeṣu

Compound prapurāṇa -

Adverb -prapurāṇam -prapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria