Declension table of ?prapuṭa

Deva

MasculineSingularDualPlural
Nominativeprapuṭaḥ prapuṭau prapuṭāḥ
Vocativeprapuṭa prapuṭau prapuṭāḥ
Accusativeprapuṭam prapuṭau prapuṭān
Instrumentalprapuṭena prapuṭābhyām prapuṭaiḥ prapuṭebhiḥ
Dativeprapuṭāya prapuṭābhyām prapuṭebhyaḥ
Ablativeprapuṭāt prapuṭābhyām prapuṭebhyaḥ
Genitiveprapuṭasya prapuṭayoḥ prapuṭānām
Locativeprapuṭe prapuṭayoḥ prapuṭeṣu

Compound prapuṭa -

Adverb -prapuṭam -prapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria