Declension table of ?prapañcavacana

Deva

NeuterSingularDualPlural
Nominativeprapañcavacanam prapañcavacane prapañcavacanāni
Vocativeprapañcavacana prapañcavacane prapañcavacanāni
Accusativeprapañcavacanam prapañcavacane prapañcavacanāni
Instrumentalprapañcavacanena prapañcavacanābhyām prapañcavacanaiḥ
Dativeprapañcavacanāya prapañcavacanābhyām prapañcavacanebhyaḥ
Ablativeprapañcavacanāt prapañcavacanābhyām prapañcavacanebhyaḥ
Genitiveprapañcavacanasya prapañcavacanayoḥ prapañcavacanānām
Locativeprapañcavacane prapañcavacanayoḥ prapañcavacaneṣu

Compound prapañcavacana -

Adverb -prapañcavacanam -prapañcavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria