Declension table of ?prapañcana

Deva

NeuterSingularDualPlural
Nominativeprapañcanam prapañcane prapañcanāni
Vocativeprapañcana prapañcane prapañcanāni
Accusativeprapañcanam prapañcane prapañcanāni
Instrumentalprapañcanena prapañcanābhyām prapañcanaiḥ
Dativeprapañcanāya prapañcanābhyām prapañcanebhyaḥ
Ablativeprapañcanāt prapañcanābhyām prapañcanebhyaḥ
Genitiveprapañcanasya prapañcanayoḥ prapañcanānām
Locativeprapañcane prapañcanayoḥ prapañcaneṣu

Compound prapañcana -

Adverb -prapañcanam -prapañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria