Declension table of ?prapatiṣṇu

Deva

NeuterSingularDualPlural
Nominativeprapatiṣṇu prapatiṣṇunī prapatiṣṇūni
Vocativeprapatiṣṇu prapatiṣṇunī prapatiṣṇūni
Accusativeprapatiṣṇu prapatiṣṇunī prapatiṣṇūni
Instrumentalprapatiṣṇunā prapatiṣṇubhyām prapatiṣṇubhiḥ
Dativeprapatiṣṇune prapatiṣṇubhyām prapatiṣṇubhyaḥ
Ablativeprapatiṣṇunaḥ prapatiṣṇubhyām prapatiṣṇubhyaḥ
Genitiveprapatiṣṇunaḥ prapatiṣṇunoḥ prapatiṣṇūnām
Locativeprapatiṣṇuni prapatiṣṇunoḥ prapatiṣṇuṣu

Compound prapatiṣṇu -

Adverb -prapatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria