Declension table of ?prapannapāla

Deva

MasculineSingularDualPlural
Nominativeprapannapālaḥ prapannapālau prapannapālāḥ
Vocativeprapannapāla prapannapālau prapannapālāḥ
Accusativeprapannapālam prapannapālau prapannapālān
Instrumentalprapannapālena prapannapālābhyām prapannapālaiḥ prapannapālebhiḥ
Dativeprapannapālāya prapannapālābhyām prapannapālebhyaḥ
Ablativeprapannapālāt prapannapālābhyām prapannapālebhyaḥ
Genitiveprapannapālasya prapannapālayoḥ prapannapālānām
Locativeprapannapāle prapannapālayoḥ prapannapāleṣu

Compound prapannapāla -

Adverb -prapannapālam -prapannapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria