Declension table of ?prapāṭhitā

Deva

FeminineSingularDualPlural
Nominativeprapāṭhitā prapāṭhite prapāṭhitāḥ
Vocativeprapāṭhite prapāṭhite prapāṭhitāḥ
Accusativeprapāṭhitām prapāṭhite prapāṭhitāḥ
Instrumentalprapāṭhitayā prapāṭhitābhyām prapāṭhitābhiḥ
Dativeprapāṭhitāyai prapāṭhitābhyām prapāṭhitābhyaḥ
Ablativeprapāṭhitāyāḥ prapāṭhitābhyām prapāṭhitābhyaḥ
Genitiveprapāṭhitāyāḥ prapāṭhitayoḥ prapāṭhitānām
Locativeprapāṭhitāyām prapāṭhitayoḥ prapāṭhitāsu

Adverb -prapāṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria