Declension table of ?pranardaka

Deva

MasculineSingularDualPlural
Nominativepranardakaḥ pranardakau pranardakāḥ
Vocativepranardaka pranardakau pranardakāḥ
Accusativepranardakam pranardakau pranardakān
Instrumentalpranardakena pranardakābhyām pranardakaiḥ pranardakebhiḥ
Dativepranardakāya pranardakābhyām pranardakebhyaḥ
Ablativepranardakāt pranardakābhyām pranardakebhyaḥ
Genitivepranardakasya pranardakayoḥ pranardakānām
Locativepranardake pranardakayoḥ pranardakeṣu

Compound pranardaka -

Adverb -pranardakam -pranardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria