Declension table of ?pranaṣṭavinayā

Deva

FeminineSingularDualPlural
Nominativepranaṣṭavinayā pranaṣṭavinaye pranaṣṭavinayāḥ
Vocativepranaṣṭavinaye pranaṣṭavinaye pranaṣṭavinayāḥ
Accusativepranaṣṭavinayām pranaṣṭavinaye pranaṣṭavinayāḥ
Instrumentalpranaṣṭavinayayā pranaṣṭavinayābhyām pranaṣṭavinayābhiḥ
Dativepranaṣṭavinayāyai pranaṣṭavinayābhyām pranaṣṭavinayābhyaḥ
Ablativepranaṣṭavinayāyāḥ pranaṣṭavinayābhyām pranaṣṭavinayābhyaḥ
Genitivepranaṣṭavinayāyāḥ pranaṣṭavinayayoḥ pranaṣṭavinayānām
Locativepranaṣṭavinayāyām pranaṣṭavinayayoḥ pranaṣṭavinayāsu

Adverb -pranaṣṭavinayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria