Declension table of ?pramukta

Deva

NeuterSingularDualPlural
Nominativepramuktam pramukte pramuktāni
Vocativepramukta pramukte pramuktāni
Accusativepramuktam pramukte pramuktāni
Instrumentalpramuktena pramuktābhyām pramuktaiḥ
Dativepramuktāya pramuktābhyām pramuktebhyaḥ
Ablativepramuktāt pramuktābhyām pramuktebhyaḥ
Genitivepramuktasya pramuktayoḥ pramuktānām
Locativepramukte pramuktayoḥ pramukteṣu

Compound pramukta -

Adverb -pramuktam -pramuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria