Declension table of ?pramukhatā

Deva

FeminineSingularDualPlural
Nominativepramukhatā pramukhate pramukhatāḥ
Vocativepramukhate pramukhate pramukhatāḥ
Accusativepramukhatām pramukhate pramukhatāḥ
Instrumentalpramukhatayā pramukhatābhyām pramukhatābhiḥ
Dativepramukhatāyai pramukhatābhyām pramukhatābhyaḥ
Ablativepramukhatāyāḥ pramukhatābhyām pramukhatābhyaḥ
Genitivepramukhatāyāḥ pramukhatayoḥ pramukhatānām
Locativepramukhatāyām pramukhatayoḥ pramukhatāsu

Adverb -pramukhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria