Declension table of ?pramugdha

Deva

NeuterSingularDualPlural
Nominativepramugdham pramugdhe pramugdhāni
Vocativepramugdha pramugdhe pramugdhāni
Accusativepramugdham pramugdhe pramugdhāni
Instrumentalpramugdhena pramugdhābhyām pramugdhaiḥ
Dativepramugdhāya pramugdhābhyām pramugdhebhyaḥ
Ablativepramugdhāt pramugdhābhyām pramugdhebhyaḥ
Genitivepramugdhasya pramugdhayoḥ pramugdhānām
Locativepramugdhe pramugdhayoḥ pramugdheṣu

Compound pramugdha -

Adverb -pramugdham -pramugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria