Declension table of ?pramohana

Deva

NeuterSingularDualPlural
Nominativepramohanam pramohane pramohanāni
Vocativepramohana pramohane pramohanāni
Accusativepramohanam pramohane pramohanāni
Instrumentalpramohanena pramohanābhyām pramohanaiḥ
Dativepramohanāya pramohanābhyām pramohanebhyaḥ
Ablativepramohanāt pramohanābhyām pramohanebhyaḥ
Genitivepramohanasya pramohanayoḥ pramohanānām
Locativepramohane pramohanayoḥ pramohaneṣu

Compound pramohana -

Adverb -pramohanam -pramohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria