Declension table of ?pramohana

Deva

MasculineSingularDualPlural
Nominativepramohanaḥ pramohanau pramohanāḥ
Vocativepramohana pramohanau pramohanāḥ
Accusativepramohanam pramohanau pramohanān
Instrumentalpramohanena pramohanābhyām pramohanaiḥ pramohanebhiḥ
Dativepramohanāya pramohanābhyām pramohanebhyaḥ
Ablativepramohanāt pramohanābhyām pramohanebhyaḥ
Genitivepramohanasya pramohanayoḥ pramohanānām
Locativepramohane pramohanayoḥ pramohaneṣu

Compound pramohana -

Adverb -pramohanam -pramohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria