Declension table of ?pramoditā

Deva

FeminineSingularDualPlural
Nominativepramoditā pramodite pramoditāḥ
Vocativepramodite pramodite pramoditāḥ
Accusativepramoditām pramodite pramoditāḥ
Instrumentalpramoditayā pramoditābhyām pramoditābhiḥ
Dativepramoditāyai pramoditābhyām pramoditābhyaḥ
Ablativepramoditāyāḥ pramoditābhyām pramoditābhyaḥ
Genitivepramoditāyāḥ pramoditayoḥ pramoditānām
Locativepramoditāyām pramoditayoḥ pramoditāsu

Adverb -pramoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria