Declension table of ?pramocana

Deva

MasculineSingularDualPlural
Nominativepramocanaḥ pramocanau pramocanāḥ
Vocativepramocana pramocanau pramocanāḥ
Accusativepramocanam pramocanau pramocanān
Instrumentalpramocanena pramocanābhyām pramocanaiḥ pramocanebhiḥ
Dativepramocanāya pramocanābhyām pramocanebhyaḥ
Ablativepramocanāt pramocanābhyām pramocanebhyaḥ
Genitivepramocanasya pramocanayoḥ pramocanānām
Locativepramocane pramocanayoḥ pramocaneṣu

Compound pramocana -

Adverb -pramocanam -pramocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria