Declension table of ?pramlocantī

Deva

FeminineSingularDualPlural
Nominativepramlocantī pramlocantyau pramlocantyaḥ
Vocativepramlocanti pramlocantyau pramlocantyaḥ
Accusativepramlocantīm pramlocantyau pramlocantīḥ
Instrumentalpramlocantyā pramlocantībhyām pramlocantībhiḥ
Dativepramlocantyai pramlocantībhyām pramlocantībhyaḥ
Ablativepramlocantyāḥ pramlocantībhyām pramlocantībhyaḥ
Genitivepramlocantyāḥ pramlocantyoḥ pramlocantīnām
Locativepramlocantyām pramlocantyoḥ pramlocantīṣu

Compound pramlocanti - pramlocantī -

Adverb -pramlocanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria