Declension table of ?pramlānavadana

Deva

NeuterSingularDualPlural
Nominativepramlānavadanam pramlānavadane pramlānavadanāni
Vocativepramlānavadana pramlānavadane pramlānavadanāni
Accusativepramlānavadanam pramlānavadane pramlānavadanāni
Instrumentalpramlānavadanena pramlānavadanābhyām pramlānavadanaiḥ
Dativepramlānavadanāya pramlānavadanābhyām pramlānavadanebhyaḥ
Ablativepramlānavadanāt pramlānavadanābhyām pramlānavadanebhyaḥ
Genitivepramlānavadanasya pramlānavadanayoḥ pramlānavadanānām
Locativepramlānavadane pramlānavadanayoḥ pramlānavadaneṣu

Compound pramlānavadana -

Adverb -pramlānavadanam -pramlānavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria