Declension table of ?pramlānavadana

Deva

MasculineSingularDualPlural
Nominativepramlānavadanaḥ pramlānavadanau pramlānavadanāḥ
Vocativepramlānavadana pramlānavadanau pramlānavadanāḥ
Accusativepramlānavadanam pramlānavadanau pramlānavadanān
Instrumentalpramlānavadanena pramlānavadanābhyām pramlānavadanaiḥ pramlānavadanebhiḥ
Dativepramlānavadanāya pramlānavadanābhyām pramlānavadanebhyaḥ
Ablativepramlānavadanāt pramlānavadanābhyām pramlānavadanebhyaḥ
Genitivepramlānavadanasya pramlānavadanayoḥ pramlānavadanānām
Locativepramlānavadane pramlānavadanayoḥ pramlānavadaneṣu

Compound pramlānavadana -

Adverb -pramlānavadanam -pramlānavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria